कविः, लेखकः साहित्यकारश्च आचार्यप्रतापमहोदयस्य प्रथमं गीतसङ्कलनं 'स्वरात्मिका-गीतमञ्जरी' इति प्रकाशितम् अभवत्


हैदराबादनगरनिवासी सत्नामध्यप्रदेशस्य मूलनिवासी कविः, लेखकः साहित्यकारश्च आचार्यप्रतापमहोदयस्य प्रथमं गीतसङ्कलनं 'स्वरात्मिका-गीतमञ्जरी' इति प्रकाशितम् अभवत्। एतत् सङ्कलनम् अमेजॉन-फ्लिप्कार्ट्-माध्यमेन उपलभ्यते, तस्य ई-प्रतिः किण्डल्-बुक्स्टोर्-गूगल्बुक्स्टोर्-माध्यमेन च क्रेतुं शक्यते।

एतस्मिन् सङ्कलने आचार्यप्रतापस्य प्रायः सर्वाणि प्रातिनिधिकगीतानि सङ्कलितानि सन्ति, यानि तस्य साहित्यिकजीवनस्य विविधान् आयामान् प्रदर्शयन्ति। 'स्वरात्मिका-गीतमञ्जरी' हिन्दीसाहित्यजगति महत्त्वपूर्णं योगदानं भविष्यतीति आशा विद्यते।
संस्कृतस्य प्रख्याता विदुषी शास्त्री रेखासिंहमहोदया अस्य सङ्कलनस्य भूमिकां विरचितवती, यत्र सा आचार्यप्रतापस्य गीतानां गाम्भीर्यं तस्य साहित्यिकयोगदानं च प्रकाशितवती। तस्याः समीक्षात्मकदृष्टिः अस्य कृतेः नूतनम् आयामं प्रदत्तवती।

प्रकाशकः बुक्क्लिनिक्-प्रकाशनस्य संचालकः हितेशसिंहराजपूतमहोदयः वदति - "आचार्यप्रतापस्य गीतानि पाठकान् गम्भीरतया प्रभावयन्ति। तस्य भाषा सरला भूत्वा अपि भावपूर्णा वर्तते, या पाठकानां हृदयं स्पृशति। अस्य सङ्कलनस्य माध्यमेन वयं तस्य रचनाः अधिकाधिकान् पाठकान् प्रति प्रेषयितुम् इच्छामः।"

आचार्यप्रतापः स्वकीयेन प्रथमसङ्कलनेनैव हिन्दीसाहित्ये स्वकीयां विशिष्टां पहचानं निर्मितवान्। तस्य भाषाशैली, विषयवस्तु अभिव्यक्तेः विशिष्टता च तं समकालीनकविभ्यः पृथक् स्थापयति।

'स्वरात्मिका-गीतमञ्जरी' इत्यस्मिन् समाहितानि गीतानि जीवनस्य विविधान् पक्षान् प्रकाशयन्ति - प्रेम, प्रकृतिः, राष्ट्रीयता, आध्यात्मिकता, सामाजिकचेतना च। सङ्कलनस्य विशेषता इयं यत् अत्र पारम्परिकाधुनिकविचारधाराणां सुन्दरः समन्वयः दृश्यते।

सम्प्रति अस्य पुस्तकस्य अग्रिमपञ्जीकरणं प्रचलति, यत्र पाठकेषु उत्साहः दृश्यते। साहित्यप्रेमिभिः पुस्तकस्य आरम्भिकाः प्रतिक्रियाः अतीव सकारात्मिकाः सन्ति।

साहित्यालोचकः डॉ. ओमनिश्चलमहोदयः (दिल्लीनगरात्) वदति - "आचार्यप्रतापस्य गीतेषु जीवनस्य विविधाः रङ्गाः समाविष्टाः सन्ति। अस्मिन् सङ्कलने सः भारतीयसंस्कृतिम्, आधुनिकजीवनस्य आह्वानानि मानवीयसंवेदनाश्च अतीव सहजतया प्रस्तौति।"

पुस्तकस्य विमोचनसमारोहः शीघ्रमेव आयोजयितुं प्रस्तावितः अस्ति, यत्र बहवः प्रतिष्ठिताः साहित्यकाराः सांस्कृतिककर्मिणश्च उपस्थास्यन्ति इति आशा विद्यते।

एकस्मिन् साक्षात्कारे आचार्यप्रतापः अवदत् - "मम प्रयासः सदैव हिन्दीभाषायाः साहित्यस्य च समृद्धौ योगदानं दातुम् आसीत्। 'स्वरात्मिका-गीतमञ्जर्याम्' अहं स्वजीवनस्य विविधान् अनुभवान् गीतमाध्यमेन अभिव्यक्तवान्। अहम् आशासे यत् एषः सङ्कलनः पाठकेभ्यः रोचिष्यते तान् प्रेरयिष्यति च।"

बहवः विश्वविद्यालयाः साहित्यिकसंस्थाश्च विमोचनानन्तरम् अस्य पुस्तकस्य विषये चर्चासत्राणि आयोजयितुं योजनां कृतवन्तः सन्ति, येन युवपीढ्यै अपि हिन्दीसाहित्येन सह सम्बद्धुम् अवसरः प्राप्स्यते।

'स्वरात्मिका-गीतमञ्जर्याः' मूल्यं मुद्रितप्रतये द्विशतदशरूप्यकाणि (₹210) ई-पुस्तकाय एकपञ्चाशत्रूप्यकाणि (₹51) च निर्धारितम् अस्ति। पुस्तकस्य प्रस्तुतिः सज्जा च उत्कृष्टा जाता अस्ति, यस्यै प्रकाशकस्य प्रशंसा क्रियते।

एषः सङ्कलनः न केवलं साहित्यप्रेमिभ्यः, अपि तु युवपीढ्यै अपि प्रेरणास्रोतः सिद्धः भवितुम् अर्हति, येभ्यः हिन्दीसाहित्यस्य समृद्धां परम्परां ज्ञातुम् अवसरः प्राप्स्यते।

आचार्यप्रतापस्य काव्यसृजनं विशिष्टं वर्तते यत् सः समकालीनविषयान् पारम्परिकछन्दोबद्धशैल्या प्रस्तौति। तस्य गीतेषु भारतीयसंस्कृतेः मूल्यानि, आधुनिकजीवनस्य जटिलताः, मानवीयसम्बन्धानां महत्त्वं च सम्यक् प्रतिबिम्बितानि सन्ति।

एतस्य सङ्कलनस्य विशेषता इयमपि यत् अत्र विविधविषयाणां समावेशः कृतः अस्ति - यथा देशप्रेम, प्रकृतिचित्रणम्, सामाजिकसमस्याः, नैतिकमूल्यानि, आध्यात्मिकचिन्तनं च। प्रत्येकं गीतं स्वतन्त्रं सन्दर्भं वहति, तथापि सर्वाणि मिलित्वा जीवनदर्शनस्य समग्रं चित्रं प्रस्तुवन्ति।

अस्य सङ्कलनस्य भाषा सरला, सुबोधा प्रभावोत्पादिका च वर्तते। कविः क्लिष्टपदानां प्रयोगं परिहृत्य सर्वसामान्यपाठकानां कृते सुगमां शैलीं स्वीकृतवान्। तथापि काव्यस्य गाम्भीर्यं कुत्रापि न्यूनं न जातम्।

एवं प्रकारेण 'स्वरात्मिका-गीतमञ्जरी' हिन्दीसाहित्यस्य क्षेत्रे एका महत्त्वपूर्णा कृतिः सिद्धा भविष्यति, या न केवलं वर्तमानकालस्य पाठकान् आकर्षयिष्यति, अपि तु भविष्यत्कालस्य कृते अपि प्रेरणास्रोतः भविष्यति।
Achary Pratap

समालोचक , संपादक तथा पत्रकार प्रबंध निदेशक अक्षरवाणी साप्ताहिक संस्कृत समाचार पत्र

एक टिप्पणी भेजें

आपकी टिप्पणी से आपकी पसंद के अनुसार सामग्री प्रस्तुत करने में हमें सहयता मिलेगी। टिप्पणी में रचना के कथ्य, भाषा ,टंकण पर भी विचार व्यक्त कर सकते हैं

और नया पुराने